A 447-6 Tulasīvivāha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 447/6
Title: Tulasīvivāha
Dimensions: 21.7 x 9.6 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1355
Remarks:


Reel No. A 447-6 Inventory No. 79282

Title Tulasīvivāha

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.7 x 9.6 cm

Folios 5

Lines per Folio 8–10

Foliation figures in both margins on the verso, in the left under the abbreviation tulasaṃ and in the right under the word rāma

Place of Deposit NAK

Accession No. 5/1355

Manuscript Features

Fol. 5v is empty.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

atha tulasīvivāhotsavaḥ

sumukhaś cetyādideśakālau saṃkīrtya || mama sakalapāpakṣayapūrvakaṃ caturvidhapuruṣārthasidhyarthaṃ śrutismṛtipurāṇoktaphalaprāptyarthaṃ ca śrīlakṣmīnārāyaṇprītyarthaṃ tulasīmule mahāviṣṇupūjanaṃ tulasyāḥ saha viṣṇuvivāhotsavaṃ ca karīṣye || (fol. 1r1–6)

End

nyunaṃ saṃpūrṇatāṃ yāti sadyo baṃdye tam acyutaṃ ||

pramādāt ku[r]vatāṃ saṃpuṇīyād iti śrutiḥ ||

anena tulasīviṇṣupūjanavivāho(!)khyena karmaṇā bhagavān śrīparameśvaraḥ prāyatāṃ na mama || śrīkṛṣṇārpaṇam astu || (fol. 5v1–4)

Colophon

iti vārṣikatulasīvivāhavidhiḥ samāptaṃ || atha maṃgalāṣṭakasyā(!) ślokaḥ || likhyate || vaikuṃṭhādhipatir vimohitam anāvṛṃdāti lāvaṇyake dharmajño pi suraprayojanakṛte tadbhasmabhūmābhavat || kaivalyānayituṃ hariṃ tridaśayai saṃprārthitāyā satī sā devī jagatāṃ punātu tulasīṃ kryāt sadā ma[ṃ]galaṃ || 1 || saṃvat 1712 || (fol. 4–9)

Microfilm Details

Reel No. A 447/6

Date of Filming 20-11-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 10-11-2009

Bibliography