A 447-6 Tulasīvivāha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 447/6
Title: Tulasīvivāha
Dimensions: 21.7 x 9.6 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1355
Remarks:
Reel No. A 447-6 Inventory No. 79282
Title Tulasīvivāha
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.7 x 9.6 cm
Folios 5
Lines per Folio 8–10
Foliation figures in both margins on the verso, in the left under the abbreviation tulasaṃ and in the right under the word rāma
Place of Deposit NAK
Accession No. 5/1355
Manuscript Features
Fol. 5v is empty.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
atha tulasīvivāhotsavaḥ
sumukhaś cetyādideśakālau saṃkīrtya || mama sakalapāpakṣayapūrvakaṃ caturvidhapuruṣārthasidhyarthaṃ śrutismṛtipurāṇoktaphalaprāptyarthaṃ ca śrīlakṣmīnārāyaṇprītyarthaṃ tulasīmule mahāviṣṇupūjanaṃ tulasyāḥ saha viṣṇuvivāhotsavaṃ ca karīṣye || (fol. 1r1–6)
End
nyunaṃ saṃpūrṇatāṃ yāti sadyo baṃdye tam acyutaṃ ||
pramādāt ku[r]vatāṃ saṃpuṇīyād iti śrutiḥ ||
anena tulasīviṇṣupūjanavivāho(!)khyena karmaṇā bhagavān śrīparameśvaraḥ prāyatāṃ na mama || śrīkṛṣṇārpaṇam astu || (fol. 5v1–4)
Colophon
iti vārṣikatulasīvivāhavidhiḥ samāptaṃ || atha maṃgalāṣṭakasyā(!) ślokaḥ || likhyate || vaikuṃṭhādhipatir vimohitam anāvṛṃdāti lāvaṇyake dharmajño pi suraprayojanakṛte tadbhasmabhūmābhavat || kaivalyānayituṃ hariṃ tridaśayai saṃprārthitāyā satī sā devī jagatāṃ punātu tulasīṃ kryāt sadā ma[ṃ]galaṃ || 1 || saṃvat 1712 || (fol. 4–9)
Microfilm Details
Reel No. A 447/6
Date of Filming 20-11-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 10-11-2009
Bibliography